The Sanskrit Reader Companion

Show Summary of Solutions

Input: atha hāsya vedam upaśṛṇvatas trapujatubhyām śrotrapratipūraṇam udāharaṇe jihvācchedo dhāraṇe śarīrabhedaḥ

Sentence: अथ हास्य वेदम् उपशृण्वतस् त्रपुजतुभ्याम् श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वाच्छेदः धारणे शरीरभेदः
अथ अस्य वेदम् उपशृण्वतः त्रपु जतुभ्याम् श्रोत्र प्रतिपूरणम् उदाहरणे जिह्वात् छेदः धारणे शरीर भेदः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria